Declension table of bāliśa

Deva

MasculineSingularDualPlural
Nominativebāliśaḥ bāliśau bāliśāḥ
Vocativebāliśa bāliśau bāliśāḥ
Accusativebāliśam bāliśau bāliśān
Instrumentalbāliśena bāliśābhyām bāliśaiḥ bāliśebhiḥ
Dativebāliśāya bāliśābhyām bāliśebhyaḥ
Ablativebāliśāt bāliśābhyām bāliśebhyaḥ
Genitivebāliśasya bāliśayoḥ bāliśānām
Locativebāliśe bāliśayoḥ bāliśeṣu

Compound bāliśa -

Adverb -bāliśam -bāliśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria