Declension table of bālivadha

Deva

NeuterSingularDualPlural
Nominativebālivadham bālivadhe bālivadhāni
Vocativebālivadha bālivadhe bālivadhāni
Accusativebālivadham bālivadhe bālivadhāni
Instrumentalbālivadhena bālivadhābhyām bālivadhaiḥ
Dativebālivadhāya bālivadhābhyām bālivadhebhyaḥ
Ablativebālivadhāt bālivadhābhyām bālivadhebhyaḥ
Genitivebālivadhasya bālivadhayoḥ bālivadhānām
Locativebālivadhe bālivadhayoḥ bālivadheṣu

Compound bālivadha -

Adverb -bālivadham -bālivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria