Declension table of bāliman

Deva

MasculineSingularDualPlural
Nominativebālimā bālimānau bālimānaḥ
Vocativebāliman bālimānau bālimānaḥ
Accusativebālimānam bālimānau bālimnaḥ
Instrumentalbālimnā bālimabhyām bālimabhiḥ
Dativebālimne bālimabhyām bālimabhyaḥ
Ablativebālimnaḥ bālimabhyām bālimabhyaḥ
Genitivebālimnaḥ bālimnoḥ bālimnām
Locativebālimni bālimani bālimnoḥ bālimasu

Compound bālima -

Adverb -bālimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria