सुबन्तावली ?बाल्हिजातRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बाल्हिजातः | बाल्हिजातौ | बाल्हिजाताः |
सम्बोधनम् | बाल्हिजात | बाल्हिजातौ | बाल्हिजाताः |
द्वितीया | बाल्हिजातम् | बाल्हिजातौ | बाल्हिजातान् |
तृतीया | बाल्हिजातेन | बाल्हिजाताभ्याम् | बाल्हिजातैः बाल्हिजातेभिः |
चतुर्थी | बाल्हिजाताय | बाल्हिजाताभ्याम् | बाल्हिजातेभ्यः |
पञ्चमी | बाल्हिजातात् | बाल्हिजाताभ्याम् | बाल्हिजातेभ्यः |
षष्ठी | बाल्हिजातस्य | बाल्हिजातयोः | बाल्हिजातानाम् |
सप्तमी | बाल्हिजाते | बाल्हिजातयोः | बाल्हिजातेषु |