सुबन्तावली ?बाल्बज

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाल्बजम् बाल्बजे बाल्बजानि
सम्बोधनम्बाल्बज बाल्बजे बाल्बजानि
द्वितीयाबाल्बजम् बाल्बजे बाल्बजानि
तृतीयाबाल्बजेन बाल्बजाभ्याम् बाल्बजैः
चतुर्थीबाल्बजाय बाल्बजाभ्याम् बाल्बजेभ्यः
पञ्चमीबाल्बजात् बाल्बजाभ्याम् बाल्बजेभ्यः
षष्ठीबाल्बजस्य बाल्बजयोः बाल्बजानाम्
सप्तमीबाल्बजे बाल्बजयोः बाल्बजेषु

समास बाल्बज

अव्यय ॰बाल्बजम् ॰बाल्बजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria