Declension table of bālarūpin

Deva

NeuterSingularDualPlural
Nominativebālarūpi bālarūpiṇī bālarūpīṇi
Vocativebālarūpin bālarūpi bālarūpiṇī bālarūpīṇi
Accusativebālarūpi bālarūpiṇī bālarūpīṇi
Instrumentalbālarūpiṇā bālarūpibhyām bālarūpibhiḥ
Dativebālarūpiṇe bālarūpibhyām bālarūpibhyaḥ
Ablativebālarūpiṇaḥ bālarūpibhyām bālarūpibhyaḥ
Genitivebālarūpiṇaḥ bālarūpiṇoḥ bālarūpiṇām
Locativebālarūpiṇi bālarūpiṇoḥ bālarūpiṣu

Compound bālarūpi -

Adverb -bālarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria