Declension table of ?bālarūpiṇī

Deva

FeminineSingularDualPlural
Nominativebālarūpiṇī bālarūpiṇyau bālarūpiṇyaḥ
Vocativebālarūpiṇi bālarūpiṇyau bālarūpiṇyaḥ
Accusativebālarūpiṇīm bālarūpiṇyau bālarūpiṇīḥ
Instrumentalbālarūpiṇyā bālarūpiṇībhyām bālarūpiṇībhiḥ
Dativebālarūpiṇyai bālarūpiṇībhyām bālarūpiṇībhyaḥ
Ablativebālarūpiṇyāḥ bālarūpiṇībhyām bālarūpiṇībhyaḥ
Genitivebālarūpiṇyāḥ bālarūpiṇyoḥ bālarūpiṇīnām
Locativebālarūpiṇyām bālarūpiṇyoḥ bālarūpiṇīṣu

Compound bālarūpiṇi - bālarūpiṇī -

Adverb -bālarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria