सुबन्तावली ?बालकुन्दानुविद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाबालकुन्दानुविद्धा बालकुन्दानुविद्धे बालकुन्दानुविद्धाः
सम्बोधनम्बालकुन्दानुविद्धे बालकुन्दानुविद्धे बालकुन्दानुविद्धाः
द्वितीयाबालकुन्दानुविद्धाम् बालकुन्दानुविद्धे बालकुन्दानुविद्धाः
तृतीयाबालकुन्दानुविद्धया बालकुन्दानुविद्धाभ्याम् बालकुन्दानुविद्धाभिः
चतुर्थीबालकुन्दानुविद्धायै बालकुन्दानुविद्धाभ्याम् बालकुन्दानुविद्धाभ्यः
पञ्चमीबालकुन्दानुविद्धायाः बालकुन्दानुविद्धाभ्याम् बालकुन्दानुविद्धाभ्यः
षष्ठीबालकुन्दानुविद्धायाः बालकुन्दानुविद्धयोः बालकुन्दानुविद्धानाम्
सप्तमीबालकुन्दानुविद्धायाम् बालकुन्दानुविद्धयोः बालकुन्दानुविद्धासु

अव्यय ॰बालकुन्दानुविद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria