Declension table of bālakunda

Deva

MasculineSingularDualPlural
Nominativebālakundaḥ bālakundau bālakundāḥ
Vocativebālakunda bālakundau bālakundāḥ
Accusativebālakundam bālakundau bālakundān
Instrumentalbālakundena bālakundābhyām bālakundaiḥ bālakundebhiḥ
Dativebālakundāya bālakundābhyām bālakundebhyaḥ
Ablativebālakundāt bālakundābhyām bālakundebhyaḥ
Genitivebālakundasya bālakundayoḥ bālakundānām
Locativebālakunde bālakundayoḥ bālakundeṣu

Compound bālakunda -

Adverb -bālakundam -bālakundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria