सुबन्तावली बालक्रीडनकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बालक्रीडनकः | बालक्रीडनकौ | बालक्रीडनकाः |
सम्बोधनम् | बालक्रीडनक | बालक्रीडनकौ | बालक्रीडनकाः |
द्वितीया | बालक्रीडनकम् | बालक्रीडनकौ | बालक्रीडनकान् |
तृतीया | बालक्रीडनकेन | बालक्रीडनकाभ्याम् | बालक्रीडनकैः बालक्रीडनकेभिः |
चतुर्थी | बालक्रीडनकाय | बालक्रीडनकाभ्याम् | बालक्रीडनकेभ्यः |
पञ्चमी | बालक्रीडनकात् | बालक्रीडनकाभ्याम् | बालक्रीडनकेभ्यः |
षष्ठी | बालक्रीडनकस्य | बालक्रीडनकयोः | बालक्रीडनकानाम् |
सप्तमी | बालक्रीडनके | बालक्रीडनकयोः | बालक्रीडनकेषु |