सुबन्तावली ?बालहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबालहः बालह्नी बालहनी बालहानि
सम्बोधनम्बालहः बालह्नी बालहनी बालहानि
द्वितीयाबालहः बालह्नी बालहनी बालहानि
तृतीयाबालह्ना बालहोभ्याम् बालहोभिः
चतुर्थीबालह्ने बालहोभ्याम् बालहोभ्यः
पञ्चमीबालह्नः बालहोभ्याम् बालहोभ्यः
षष्ठीबालह्नः बालह्नोः बालह्नाम्
सप्तमीबालह्नि बालहनि बालह्नोः बालहःसु

समास बालहर् बालहस्

अव्यय ॰बालहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria