सुबन्तावली ?बालगज

Roma

पुमान्एकद्विबहु
प्रथमाबालगजः बालगजौ बालगजाः
सम्बोधनम्बालगज बालगजौ बालगजाः
द्वितीयाबालगजम् बालगजौ बालगजान्
तृतीयाबालगजेन बालगजाभ्याम् बालगजैः बालगजेभिः
चतुर्थीबालगजाय बालगजाभ्याम् बालगजेभ्यः
पञ्चमीबालगजात् बालगजाभ्याम् बालगजेभ्यः
षष्ठीबालगजस्य बालगजयोः बालगजानाम्
सप्तमीबालगजे बालगजयोः बालगजेषु

समास बालगज

अव्यय ॰बालगजम् ॰बालगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria