Declension table of bālagaṇa

Deva

MasculineSingularDualPlural
Nominativebālagaṇaḥ bālagaṇau bālagaṇāḥ
Vocativebālagaṇa bālagaṇau bālagaṇāḥ
Accusativebālagaṇam bālagaṇau bālagaṇān
Instrumentalbālagaṇena bālagaṇābhyām bālagaṇaiḥ bālagaṇebhiḥ
Dativebālagaṇāya bālagaṇābhyām bālagaṇebhyaḥ
Ablativebālagaṇāt bālagaṇābhyām bālagaṇebhyaḥ
Genitivebālagaṇasya bālagaṇayoḥ bālagaṇānām
Locativebālagaṇe bālagaṇayoḥ bālagaṇeṣu

Compound bālagaṇa -

Adverb -bālagaṇam -bālagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria