सुबन्तावली ?बालदलक

Roma

पुमान्एकद्विबहु
प्रथमाबालदलकः बालदलकौ बालदलकाः
सम्बोधनम्बालदलक बालदलकौ बालदलकाः
द्वितीयाबालदलकम् बालदलकौ बालदलकान्
तृतीयाबालदलकेन बालदलकाभ्याम् बालदलकैः बालदलकेभिः
चतुर्थीबालदलकाय बालदलकाभ्याम् बालदलकेभ्यः
पञ्चमीबालदलकात् बालदलकाभ्याम् बालदलकेभ्यः
षष्ठीबालदलकस्य बालदलकयोः बालदलकानाम्
सप्तमीबालदलके बालदलकयोः बालदलकेषु

समास बालदलक

अव्यय ॰बालदलकम् ॰बालदलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria