सुबन्तावली ?बालभञ्जक

Roma

पुमान्एकद्विबहु
प्रथमाबालभञ्जकः बालभञ्जकौ बालभञ्जकाः
सम्बोधनम्बालभञ्जक बालभञ्जकौ बालभञ्जकाः
द्वितीयाबालभञ्जकम् बालभञ्जकौ बालभञ्जकान्
तृतीयाबालभञ्जकेन बालभञ्जकाभ्याम् बालभञ्जकैः बालभञ्जकेभिः
चतुर्थीबालभञ्जकाय बालभञ्जकाभ्याम् बालभञ्जकेभ्यः
पञ्चमीबालभञ्जकात् बालभञ्जकाभ्याम् बालभञ्जकेभ्यः
षष्ठीबालभञ्जकस्य बालभञ्जकयोः बालभञ्जकानाम्
सप्तमीबालभञ्जके बालभञ्जकयोः बालभञ्जकेषु

समास बालभञ्जक

अव्यय ॰बालभञ्जकम् ॰बालभञ्जकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria