सुबन्तावली ?बालातपरक्त

Roma

पुमान्एकद्विबहु
प्रथमाबालातपरक्तः बालातपरक्तौ बालातपरक्ताः
सम्बोधनम्बालातपरक्त बालातपरक्तौ बालातपरक्ताः
द्वितीयाबालातपरक्तम् बालातपरक्तौ बालातपरक्तान्
तृतीयाबालातपरक्तेन बालातपरक्ताभ्याम् बालातपरक्तैः बालातपरक्तेभिः
चतुर्थीबालातपरक्ताय बालातपरक्ताभ्याम् बालातपरक्तेभ्यः
पञ्चमीबालातपरक्तात् बालातपरक्ताभ्याम् बालातपरक्तेभ्यः
षष्ठीबालातपरक्तस्य बालातपरक्तयोः बालातपरक्तानाम्
सप्तमीबालातपरक्ते बालातपरक्तयोः बालातपरक्तेषु

समास बालातपरक्त

अव्यय ॰बालातपरक्तम् ॰बालातपरक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria