Declension table of bāhyatā

Deva

FeminineSingularDualPlural
Nominativebāhyatā bāhyate bāhyatāḥ
Vocativebāhyate bāhyate bāhyatāḥ
Accusativebāhyatām bāhyate bāhyatāḥ
Instrumentalbāhyatayā bāhyatābhyām bāhyatābhiḥ
Dativebāhyatāyai bāhyatābhyām bāhyatābhyaḥ
Ablativebāhyatāyāḥ bāhyatābhyām bāhyatābhyaḥ
Genitivebāhyatāyāḥ bāhyatayoḥ bāhyatānām
Locativebāhyatāyām bāhyatayoḥ bāhyatāsu

Adverb -bāhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria