सुबन्तावली ?बाह्यरत

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाह्यरतम् बाह्यरते बाह्यरतानि
सम्बोधनम्बाह्यरत बाह्यरते बाह्यरतानि
द्वितीयाबाह्यरतम् बाह्यरते बाह्यरतानि
तृतीयाबाह्यरतेन बाह्यरताभ्याम् बाह्यरतैः
चतुर्थीबाह्यरताय बाह्यरताभ्याम् बाह्यरतेभ्यः
पञ्चमीबाह्यरतात् बाह्यरताभ्याम् बाह्यरतेभ्यः
षष्ठीबाह्यरतस्य बाह्यरतयोः बाह्यरतानाम्
सप्तमीबाह्यरते बाह्यरतयोः बाह्यरतेषु

समास बाह्यरत

अव्यय ॰बाह्यरतम् ॰बाह्यरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria