Declension table of bāhyanāman

Deva

NeuterSingularDualPlural
Nominativebāhyanāma bāhyanāmnī bāhyanāmāni
Vocativebāhyanāman bāhyanāma bāhyanāmnī bāhyanāmāni
Accusativebāhyanāma bāhyanāmnī bāhyanāmāni
Instrumentalbāhyanāmnā bāhyanāmabhyām bāhyanāmabhiḥ
Dativebāhyanāmne bāhyanāmabhyām bāhyanāmabhyaḥ
Ablativebāhyanāmnaḥ bāhyanāmabhyām bāhyanāmabhyaḥ
Genitivebāhyanāmnaḥ bāhyanāmnoḥ bāhyanāmnām
Locativebāhyanāmni bāhyanāmani bāhyanāmnoḥ bāhyanāmasu

Compound bāhyanāma -

Adverb -bāhyanāma -bāhyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria