Declension table of ?bāhyārthavādinī

Deva

FeminineSingularDualPlural
Nominativebāhyārthavādinī bāhyārthavādinyau bāhyārthavādinyaḥ
Vocativebāhyārthavādini bāhyārthavādinyau bāhyārthavādinyaḥ
Accusativebāhyārthavādinīm bāhyārthavādinyau bāhyārthavādinīḥ
Instrumentalbāhyārthavādinyā bāhyārthavādinībhyām bāhyārthavādinībhiḥ
Dativebāhyārthavādinyai bāhyārthavādinībhyām bāhyārthavādinībhyaḥ
Ablativebāhyārthavādinyāḥ bāhyārthavādinībhyām bāhyārthavādinībhyaḥ
Genitivebāhyārthavādinyāḥ bāhyārthavādinyoḥ bāhyārthavādinīnām
Locativebāhyārthavādinyām bāhyārthavādinyoḥ bāhyārthavādinīṣu

Compound bāhyārthavādini - bāhyārthavādinī -

Adverb -bāhyārthavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria