Declension table of bāhyārtha

Deva

MasculineSingularDualPlural
Nominativebāhyārthaḥ bāhyārthau bāhyārthāḥ
Vocativebāhyārtha bāhyārthau bāhyārthāḥ
Accusativebāhyārtham bāhyārthau bāhyārthān
Instrumentalbāhyārthena bāhyārthābhyām bāhyārthaiḥ bāhyārthebhiḥ
Dativebāhyārthāya bāhyārthābhyām bāhyārthebhyaḥ
Ablativebāhyārthāt bāhyārthābhyām bāhyārthebhyaḥ
Genitivebāhyārthasya bāhyārthayoḥ bāhyārthānām
Locativebāhyārthe bāhyārthayoḥ bāhyārtheṣu

Compound bāhyārtha -

Adverb -bāhyārtham -bāhyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria