Declension table of ?bāhuśālinī

Deva

FeminineSingularDualPlural
Nominativebāhuśālinī bāhuśālinyau bāhuśālinyaḥ
Vocativebāhuśālini bāhuśālinyau bāhuśālinyaḥ
Accusativebāhuśālinīm bāhuśālinyau bāhuśālinīḥ
Instrumentalbāhuśālinyā bāhuśālinībhyām bāhuśālinībhiḥ
Dativebāhuśālinyai bāhuśālinībhyām bāhuśālinībhyaḥ
Ablativebāhuśālinyāḥ bāhuśālinībhyām bāhuśālinībhyaḥ
Genitivebāhuśālinyāḥ bāhuśālinyoḥ bāhuśālinīnām
Locativebāhuśālinyām bāhuśālinyoḥ bāhuśālinīṣu

Compound bāhuśālini - bāhuśālinī -

Adverb -bāhuśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria