Declension table of bāhusahasravat

Deva

MasculineSingularDualPlural
Nominativebāhusahasravān bāhusahasravantau bāhusahasravantaḥ
Vocativebāhusahasravan bāhusahasravantau bāhusahasravantaḥ
Accusativebāhusahasravantam bāhusahasravantau bāhusahasravataḥ
Instrumentalbāhusahasravatā bāhusahasravadbhyām bāhusahasravadbhiḥ
Dativebāhusahasravate bāhusahasravadbhyām bāhusahasravadbhyaḥ
Ablativebāhusahasravataḥ bāhusahasravadbhyām bāhusahasravadbhyaḥ
Genitivebāhusahasravataḥ bāhusahasravatoḥ bāhusahasravatām
Locativebāhusahasravati bāhusahasravatoḥ bāhusahasravatsu

Compound bāhusahasravat -

Adverb -bāhusahasravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria