Declension table of bāhulya

Deva

NeuterSingularDualPlural
Nominativebāhulyam bāhulye bāhulyāni
Vocativebāhulya bāhulye bāhulyāni
Accusativebāhulyam bāhulye bāhulyāni
Instrumentalbāhulyena bāhulyābhyām bāhulyaiḥ
Dativebāhulyāya bāhulyābhyām bāhulyebhyaḥ
Ablativebāhulyāt bāhulyābhyām bāhulyebhyaḥ
Genitivebāhulyasya bāhulyayoḥ bāhulyānām
Locativebāhulye bāhulyayoḥ bāhulyeṣu

Compound bāhulya -

Adverb -bāhulyam -bāhulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria