Declension table of bāhulatā

Deva

FeminineSingularDualPlural
Nominativebāhulatā bāhulate bāhulatāḥ
Vocativebāhulate bāhulate bāhulatāḥ
Accusativebāhulatām bāhulate bāhulatāḥ
Instrumentalbāhulatayā bāhulatābhyām bāhulatābhiḥ
Dativebāhulatāyai bāhulatābhyām bāhulatābhyaḥ
Ablativebāhulatāyāḥ bāhulatābhyām bāhulatābhyaḥ
Genitivebāhulatāyāḥ bāhulatayoḥ bāhulatānām
Locativebāhulatāyām bāhulatayoḥ bāhulatāsu

Adverb -bāhulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria