Declension table of bāhula_1

Deva

NeuterSingularDualPlural
Nominativebāhulam bāhule bāhulāni
Vocativebāhula bāhule bāhulāni
Accusativebāhulam bāhule bāhulāni
Instrumentalbāhulena bāhulābhyām bāhulaiḥ
Dativebāhulāya bāhulābhyām bāhulebhyaḥ
Ablativebāhulāt bāhulābhyām bāhulebhyaḥ
Genitivebāhulasya bāhulayoḥ bāhulānām
Locativebāhule bāhulayoḥ bāhuleṣu

Compound bāhula -

Adverb -bāhulam -bāhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria