Declension table of ?bāhlikī

Deva

FeminineSingularDualPlural
Nominativebāhlikī bāhlikyau bāhlikyaḥ
Vocativebāhliki bāhlikyau bāhlikyaḥ
Accusativebāhlikīm bāhlikyau bāhlikīḥ
Instrumentalbāhlikyā bāhlikībhyām bāhlikībhiḥ
Dativebāhlikyai bāhlikībhyām bāhlikībhyaḥ
Ablativebāhlikyāḥ bāhlikībhyām bāhlikībhyaḥ
Genitivebāhlikyāḥ bāhlikyoḥ bāhlikīnām
Locativebāhlikyām bāhlikyoḥ bāhlikīṣu

Compound bāhliki - bāhlikī -

Adverb -bāhliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria