Declension table of bāhlī

Deva

FeminineSingularDualPlural
Nominativebāhlī bāhlyau bāhlyaḥ
Vocativebāhli bāhlyau bāhlyaḥ
Accusativebāhlīm bāhlyau bāhlīḥ
Instrumentalbāhlyā bāhlībhyām bāhlībhiḥ
Dativebāhlyai bāhlībhyām bāhlībhyaḥ
Ablativebāhlyāḥ bāhlībhyām bāhlībhyaḥ
Genitivebāhlyāḥ bāhlyoḥ bāhlīnām
Locativebāhlyām bāhlyoḥ bāhlīṣu

Compound bāhli - bāhlī -

Adverb -bāhli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria