Declension table of bāhli

Deva

MasculineSingularDualPlural
Nominativebāhliḥ bāhlī bāhlayaḥ
Vocativebāhle bāhlī bāhlayaḥ
Accusativebāhlim bāhlī bāhlīn
Instrumentalbāhlinā bāhlibhyām bāhlibhiḥ
Dativebāhlaye bāhlibhyām bāhlibhyaḥ
Ablativebāhleḥ bāhlibhyām bāhlibhyaḥ
Genitivebāhleḥ bāhlyoḥ bāhlīnām
Locativebāhlau bāhlyoḥ bāhliṣu

Compound bāhli -

Adverb -bāhli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria