सुबन्तावली ?बाहिर्वेदिक

Roma

पुमान्एकद्विबहु
प्रथमाबाहिर्वेदिकः बाहिर्वेदिकौ बाहिर्वेदिकाः
सम्बोधनम्बाहिर्वेदिक बाहिर्वेदिकौ बाहिर्वेदिकाः
द्वितीयाबाहिर्वेदिकम् बाहिर्वेदिकौ बाहिर्वेदिकान्
तृतीयाबाहिर्वेदिकेन बाहिर्वेदिकाभ्याम् बाहिर्वेदिकैः बाहिर्वेदिकेभिः
चतुर्थीबाहिर्वेदिकाय बाहिर्वेदिकाभ्याम् बाहिर्वेदिकेभ्यः
पञ्चमीबाहिर्वेदिकात् बाहिर्वेदिकाभ्याम् बाहिर्वेदिकेभ्यः
षष्ठीबाहिर्वेदिकस्य बाहिर्वेदिकयोः बाहिर्वेदिकानाम्
सप्तमीबाहिर्वेदिके बाहिर्वेदिकयोः बाहिर्वेदिकेषु

समास बाहिर्वेदिक

अव्यय ॰बाहिर्वेदिकम् ॰बाहिर्वेदिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria