सुबन्तावली ?बाहट

Roma

पुमान्एकद्विबहु
प्रथमाबाहटः बाहटौ बाहटाः
सम्बोधनम्बाहट बाहटौ बाहटाः
द्वितीयाबाहटम् बाहटौ बाहटान्
तृतीयाबाहटेन बाहटाभ्याम् बाहटैः बाहटेभिः
चतुर्थीबाहटाय बाहटाभ्याम् बाहटेभ्यः
पञ्चमीबाहटात् बाहटाभ्याम् बाहटेभ्यः
षष्ठीबाहटस्य बाहटयोः बाहटानाम्
सप्तमीबाहटे बाहटयोः बाहटेषु

समास बाहट

अव्यय ॰बाहटम् ॰बाहटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria