Declension table of ?bādhyamānā

Deva

FeminineSingularDualPlural
Nominativebādhyamānā bādhyamāne bādhyamānāḥ
Vocativebādhyamāne bādhyamāne bādhyamānāḥ
Accusativebādhyamānām bādhyamāne bādhyamānāḥ
Instrumentalbādhyamānayā bādhyamānābhyām bādhyamānābhiḥ
Dativebādhyamānāyai bādhyamānābhyām bādhyamānābhyaḥ
Ablativebādhyamānāyāḥ bādhyamānābhyām bādhyamānābhyaḥ
Genitivebādhyamānāyāḥ bādhyamānayoḥ bādhyamānānām
Locativebādhyamānāyām bādhyamānayoḥ bādhyamānāsu

Adverb -bādhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria