Declension table of bādhya

Deva

NeuterSingularDualPlural
Nominativebādhyam bādhye bādhyāni
Vocativebādhya bādhye bādhyāni
Accusativebādhyam bādhye bādhyāni
Instrumentalbādhyena bādhyābhyām bādhyaiḥ
Dativebādhyāya bādhyābhyām bādhyebhyaḥ
Ablativebādhyāt bādhyābhyām bādhyebhyaḥ
Genitivebādhyasya bādhyayoḥ bādhyānām
Locativebādhye bādhyayoḥ bādhyeṣu

Compound bādhya -

Adverb -bādhyam -bādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria