सुबन्तावली ?बाधूलस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाबाधूलस्मृतिः बाधूलस्मृती बाधूलस्मृतयः
सम्बोधनम्बाधूलस्मृते बाधूलस्मृती बाधूलस्मृतयः
द्वितीयाबाधूलस्मृतिम् बाधूलस्मृती बाधूलस्मृतीः
तृतीयाबाधूलस्मृत्या बाधूलस्मृतिभ्याम् बाधूलस्मृतिभिः
चतुर्थीबाधूलस्मृत्यै बाधूलस्मृतये बाधूलस्मृतिभ्याम् बाधूलस्मृतिभ्यः
पञ्चमीबाधूलस्मृत्याः बाधूलस्मृतेः बाधूलस्मृतिभ्याम् बाधूलस्मृतिभ्यः
षष्ठीबाधूलस्मृत्याः बाधूलस्मृतेः बाधूलस्मृत्योः बाधूलस्मृतीनाम्
सप्तमीबाधूलस्मृत्याम् बाधूलस्मृतौ बाधूलस्मृत्योः बाधूलस्मृतिषु

समास बाधूलस्मृति

अव्यय ॰बाधूलस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria