सुबन्तावली ?बाधितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बाधितव्या | बाधितव्ये | बाधितव्याः |
सम्बोधनम् | बाधितव्ये | बाधितव्ये | बाधितव्याः |
द्वितीया | बाधितव्याम् | बाधितव्ये | बाधितव्याः |
तृतीया | बाधितव्यया | बाधितव्याभ्याम् | बाधितव्याभिः |
चतुर्थी | बाधितव्यायै | बाधितव्याभ्याम् | बाधितव्याभ्यः |
पञ्चमी | बाधितव्यायाः | बाधितव्याभ्याम् | बाधितव्याभ्यः |
षष्ठी | बाधितव्यायाः | बाधितव्ययोः | बाधितव्यानाम् |
सप्तमी | बाधितव्यायाम् | बाधितव्ययोः | बाधितव्यासु |