Declension table of ?bādhitavatī

Deva

FeminineSingularDualPlural
Nominativebādhitavatī bādhitavatyau bādhitavatyaḥ
Vocativebādhitavati bādhitavatyau bādhitavatyaḥ
Accusativebādhitavatīm bādhitavatyau bādhitavatīḥ
Instrumentalbādhitavatyā bādhitavatībhyām bādhitavatībhiḥ
Dativebādhitavatyai bādhitavatībhyām bādhitavatībhyaḥ
Ablativebādhitavatyāḥ bādhitavatībhyām bādhitavatībhyaḥ
Genitivebādhitavatyāḥ bādhitavatyoḥ bādhitavatīnām
Locativebādhitavatyām bādhitavatyoḥ bādhitavatīṣu

Compound bādhitavati - bādhitavatī -

Adverb -bādhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria