Declension table of ?bādhitavat

Deva

MasculineSingularDualPlural
Nominativebādhitavān bādhitavantau bādhitavantaḥ
Vocativebādhitavan bādhitavantau bādhitavantaḥ
Accusativebādhitavantam bādhitavantau bādhitavataḥ
Instrumentalbādhitavatā bādhitavadbhyām bādhitavadbhiḥ
Dativebādhitavate bādhitavadbhyām bādhitavadbhyaḥ
Ablativebādhitavataḥ bādhitavadbhyām bādhitavadbhyaḥ
Genitivebādhitavataḥ bādhitavatoḥ bādhitavatām
Locativebādhitavati bādhitavatoḥ bādhitavatsu

Compound bādhitavat -

Adverb -bādhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria