Declension table of bādhitatva

Deva

NeuterSingularDualPlural
Nominativebādhitatvam bādhitatve bādhitatvāni
Vocativebādhitatva bādhitatve bādhitatvāni
Accusativebādhitatvam bādhitatve bādhitatvāni
Instrumentalbādhitatvena bādhitatvābhyām bādhitatvaiḥ
Dativebādhitatvāya bādhitatvābhyām bādhitatvebhyaḥ
Ablativebādhitatvāt bādhitatvābhyām bādhitatvebhyaḥ
Genitivebādhitatvasya bādhitatvayoḥ bādhitatvānām
Locativebādhitatve bādhitatvayoḥ bādhitatveṣu

Compound bādhitatva -

Adverb -bādhitatvam -bādhitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria