Declension table of ?bādhitā

Deva

FeminineSingularDualPlural
Nominativebādhitā bādhite bādhitāḥ
Vocativebādhite bādhite bādhitāḥ
Accusativebādhitām bādhite bādhitāḥ
Instrumentalbādhitayā bādhitābhyām bādhitābhiḥ
Dativebādhitāyai bādhitābhyām bādhitābhyaḥ
Ablativebādhitāyāḥ bādhitābhyām bādhitābhyaḥ
Genitivebādhitāyāḥ bādhitayoḥ bādhitānām
Locativebādhitāyām bādhitayoḥ bādhitāsu

Adverb -bādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria