Declension table of bādhita

Deva

NeuterSingularDualPlural
Nominativebādhitam bādhite bādhitāni
Vocativebādhita bādhite bādhitāni
Accusativebādhitam bādhite bādhitāni
Instrumentalbādhitena bādhitābhyām bādhitaiḥ
Dativebādhitāya bādhitābhyām bādhitebhyaḥ
Ablativebādhitāt bādhitābhyām bādhitebhyaḥ
Genitivebādhitasya bādhitayoḥ bādhitānām
Locativebādhite bādhitayoḥ bādhiteṣu

Compound bādhita -

Adverb -bādhitam -bādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria