Declension table of ?bādhikā

Deva

FeminineSingularDualPlural
Nominativebādhikā bādhike bādhikāḥ
Vocativebādhike bādhike bādhikāḥ
Accusativebādhikām bādhike bādhikāḥ
Instrumentalbādhikayā bādhikābhyām bādhikābhiḥ
Dativebādhikāyai bādhikābhyām bādhikābhyaḥ
Ablativebādhikāyāḥ bādhikābhyām bādhikābhyaḥ
Genitivebādhikāyāḥ bādhikayoḥ bādhikānām
Locativebādhikāyām bādhikayoḥ bādhikāsu

Adverb -bādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria