Declension table of ?bādhiṣyat

Deva

MasculineSingularDualPlural
Nominativebādhiṣyan bādhiṣyantau bādhiṣyantaḥ
Vocativebādhiṣyan bādhiṣyantau bādhiṣyantaḥ
Accusativebādhiṣyantam bādhiṣyantau bādhiṣyataḥ
Instrumentalbādhiṣyatā bādhiṣyadbhyām bādhiṣyadbhiḥ
Dativebādhiṣyate bādhiṣyadbhyām bādhiṣyadbhyaḥ
Ablativebādhiṣyataḥ bādhiṣyadbhyām bādhiṣyadbhyaḥ
Genitivebādhiṣyataḥ bādhiṣyatoḥ bādhiṣyatām
Locativebādhiṣyati bādhiṣyatoḥ bādhiṣyatsu

Compound bādhiṣyat -

Adverb -bādhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria