Declension table of ?bādhiṣyantī

Deva

FeminineSingularDualPlural
Nominativebādhiṣyantī bādhiṣyantyau bādhiṣyantyaḥ
Vocativebādhiṣyanti bādhiṣyantyau bādhiṣyantyaḥ
Accusativebādhiṣyantīm bādhiṣyantyau bādhiṣyantīḥ
Instrumentalbādhiṣyantyā bādhiṣyantībhyām bādhiṣyantībhiḥ
Dativebādhiṣyantyai bādhiṣyantībhyām bādhiṣyantībhyaḥ
Ablativebādhiṣyantyāḥ bādhiṣyantībhyām bādhiṣyantībhyaḥ
Genitivebādhiṣyantyāḥ bādhiṣyantyoḥ bādhiṣyantīnām
Locativebādhiṣyantyām bādhiṣyantyoḥ bādhiṣyantīṣu

Compound bādhiṣyanti - bādhiṣyantī -

Adverb -bādhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria