Declension table of ?bādhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebādhiṣyamāṇam bādhiṣyamāṇe bādhiṣyamāṇāni
Vocativebādhiṣyamāṇa bādhiṣyamāṇe bādhiṣyamāṇāni
Accusativebādhiṣyamāṇam bādhiṣyamāṇe bādhiṣyamāṇāni
Instrumentalbādhiṣyamāṇena bādhiṣyamāṇābhyām bādhiṣyamāṇaiḥ
Dativebādhiṣyamāṇāya bādhiṣyamāṇābhyām bādhiṣyamāṇebhyaḥ
Ablativebādhiṣyamāṇāt bādhiṣyamāṇābhyām bādhiṣyamāṇebhyaḥ
Genitivebādhiṣyamāṇasya bādhiṣyamāṇayoḥ bādhiṣyamāṇānām
Locativebādhiṣyamāṇe bādhiṣyamāṇayoḥ bādhiṣyamāṇeṣu

Compound bādhiṣyamāṇa -

Adverb -bādhiṣyamāṇam -bādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria