Declension table of ?bādhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebādhiṣyamāṇaḥ bādhiṣyamāṇau bādhiṣyamāṇāḥ
Vocativebādhiṣyamāṇa bādhiṣyamāṇau bādhiṣyamāṇāḥ
Accusativebādhiṣyamāṇam bādhiṣyamāṇau bādhiṣyamāṇān
Instrumentalbādhiṣyamāṇena bādhiṣyamāṇābhyām bādhiṣyamāṇaiḥ bādhiṣyamāṇebhiḥ
Dativebādhiṣyamāṇāya bādhiṣyamāṇābhyām bādhiṣyamāṇebhyaḥ
Ablativebādhiṣyamāṇāt bādhiṣyamāṇābhyām bādhiṣyamāṇebhyaḥ
Genitivebādhiṣyamāṇasya bādhiṣyamāṇayoḥ bādhiṣyamāṇānām
Locativebādhiṣyamāṇe bādhiṣyamāṇayoḥ bādhiṣyamāṇeṣu

Compound bādhiṣyamāṇa -

Adverb -bādhiṣyamāṇam -bādhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria