Declension table of ?bādhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebādhayiṣyantī bādhayiṣyantyau bādhayiṣyantyaḥ
Vocativebādhayiṣyanti bādhayiṣyantyau bādhayiṣyantyaḥ
Accusativebādhayiṣyantīm bādhayiṣyantyau bādhayiṣyantīḥ
Instrumentalbādhayiṣyantyā bādhayiṣyantībhyām bādhayiṣyantībhiḥ
Dativebādhayiṣyantyai bādhayiṣyantībhyām bādhayiṣyantībhyaḥ
Ablativebādhayiṣyantyāḥ bādhayiṣyantībhyām bādhayiṣyantībhyaḥ
Genitivebādhayiṣyantyāḥ bādhayiṣyantyoḥ bādhayiṣyantīnām
Locativebādhayiṣyantyām bādhayiṣyantyoḥ bādhayiṣyantīṣu

Compound bādhayiṣyanti - bādhayiṣyantī -

Adverb -bādhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria