सुबन्तावली ?बाधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबाधयिष्यन्ती बाधयिष्यन्त्यौ बाधयिष्यन्त्यः
सम्बोधनम्बाधयिष्यन्ति बाधयिष्यन्त्यौ बाधयिष्यन्त्यः
द्वितीयाबाधयिष्यन्तीम् बाधयिष्यन्त्यौ बाधयिष्यन्तीः
तृतीयाबाधयिष्यन्त्या बाधयिष्यन्तीभ्याम् बाधयिष्यन्तीभिः
चतुर्थीबाधयिष्यन्त्यै बाधयिष्यन्तीभ्याम् बाधयिष्यन्तीभ्यः
पञ्चमीबाधयिष्यन्त्याः बाधयिष्यन्तीभ्याम् बाधयिष्यन्तीभ्यः
षष्ठीबाधयिष्यन्त्याः बाधयिष्यन्त्योः बाधयिष्यन्तीनाम्
सप्तमीबाधयिष्यन्त्याम् बाधयिष्यन्त्योः बाधयिष्यन्तीषु

समास बाधयिष्यन्ति बाधयिष्यन्ती

अव्यय ॰बाधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria