Declension table of ?bādhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebādhayiṣyamāṇā bādhayiṣyamāṇe bādhayiṣyamāṇāḥ
Vocativebādhayiṣyamāṇe bādhayiṣyamāṇe bādhayiṣyamāṇāḥ
Accusativebādhayiṣyamāṇām bādhayiṣyamāṇe bādhayiṣyamāṇāḥ
Instrumentalbādhayiṣyamāṇayā bādhayiṣyamāṇābhyām bādhayiṣyamāṇābhiḥ
Dativebādhayiṣyamāṇāyai bādhayiṣyamāṇābhyām bādhayiṣyamāṇābhyaḥ
Ablativebādhayiṣyamāṇāyāḥ bādhayiṣyamāṇābhyām bādhayiṣyamāṇābhyaḥ
Genitivebādhayiṣyamāṇāyāḥ bādhayiṣyamāṇayoḥ bādhayiṣyamāṇānām
Locativebādhayiṣyamāṇāyām bādhayiṣyamāṇayoḥ bādhayiṣyamāṇāsu

Adverb -bādhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria