Declension table of ?bādhayat

Deva

MasculineSingularDualPlural
Nominativebādhayan bādhayantau bādhayantaḥ
Vocativebādhayan bādhayantau bādhayantaḥ
Accusativebādhayantam bādhayantau bādhayataḥ
Instrumentalbādhayatā bādhayadbhyām bādhayadbhiḥ
Dativebādhayate bādhayadbhyām bādhayadbhyaḥ
Ablativebādhayataḥ bādhayadbhyām bādhayadbhyaḥ
Genitivebādhayataḥ bādhayatoḥ bādhayatām
Locativebādhayati bādhayatoḥ bādhayatsu

Compound bādhayat -

Adverb -bādhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria