Declension table of ?bādhayantī

Deva

FeminineSingularDualPlural
Nominativebādhayantī bādhayantyau bādhayantyaḥ
Vocativebādhayanti bādhayantyau bādhayantyaḥ
Accusativebādhayantīm bādhayantyau bādhayantīḥ
Instrumentalbādhayantyā bādhayantībhyām bādhayantībhiḥ
Dativebādhayantyai bādhayantībhyām bādhayantībhyaḥ
Ablativebādhayantyāḥ bādhayantībhyām bādhayantībhyaḥ
Genitivebādhayantyāḥ bādhayantyoḥ bādhayantīnām
Locativebādhayantyām bādhayantyoḥ bādhayantīṣu

Compound bādhayanti - bādhayantī -

Adverb -bādhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria